• 001_Krishnakath.jpg
  • 002_Vividhangi-Vyaktimatva-1.jpg
  • 003_Shabdhanche.jpg
  • 004_Mazya-Rajkiya-Athwani.jpg
  • 005_Saheb_14.jpg
  • 006_Yashodhan_76.jpg
  • 007_Yashodharshan.jpg
  • 008_Yashwant-Chintanik.jpg
  • 009_Kartrutva.jpg
  • 010_Maulik-Vichar.jpg
  • 011_YCHAVAN-N-D-MAHANOR.jpg
  • 012_Sahyadricheware.jpg
  • 013_Runanubandh.jpg
  • 014_Bhumika.jpg
  • 016_YCHAVAN-SAHITYA-SUCHI.jpg
  • 017_Maharashtratil-Dushkal.jpg
  • Debacle-to-Revival-1.jpg
  • INDIA's-FOREIGN-POLICY.jpg
  • ORAL-HISTORY-TRANSCRIPT.jpg
  • sing_3.jpg

अभिनंदन ग्रंथ - महाराष्ट्रवर्णनभ् - 2

रामचन्द्रपदपड्कजाङ्कितां
जानकीविरहदु: खसाक्षिणीम् ।
पत्र पावनतमां वनस्थली
वन्दते परमभक्तितो जन: ।। १७ ।।

रावणापहृतजानकीशुचा
न्याकुलस्य रघुनन्दनस्य च ।
येन वानरबलेम सर्वथा
गोरसङ्गरसहायता ददे ।। १८ ।।

ग्रामसीमसु सरित्तटेषु वा
यत्र पिप्पलतलेषु दृश्यते ।
लोहितो ह्यसुरशोणितैरिव
दक्षिणाभिमुखवीरमारुति: ।। १९ ।।

ब्रह्मविष्णुशिवनामतस्त्रिधा
संविभक्तवपुष: परात्मन: ।
यत्र चात्रिमुनिपुत्रविग्रहे
भावुकैश्चिरमुपासितैकता ।। २० ।।

अप्रतिष्ठमिव काशिकापुरं
साङ्गवेदविदुषां द्विजन्मनाम् ।
गर्जनाभिरकरोच तत् प्रति-
हानमस्य हृदयैकभूषणम् ।। २१ ।।

कीर्तनाहतमृदङ्गमर्दल-
कांस्यतालशततालनादिनी ।
भक्तियोगपथमन्द्रघण्टिका
यत्र पण्ढरपुरी प्रकाशते ।। २२ ।।

पाण्डुरङ्गदृढभक्तिविहृला;
यत्र सत्कविपवित्रगीतिभि:
नादयन्ति गिरिकाननान्यपि ।। २३ ।।

ईश्वरोपनिषदर्थबोधिनी
ज्ञानभक्तिकवितासुधामयीम् ।
प्राकृतामपि गिरं चकार यो
ज्ञानराज इह सोsधितिष्ठति ।। २४ ।।

योगिमिश्चिरसमाधिधारिमी-
र्भूमिगर्मनिहितात्ममूर्तिभि: ।
देश एष सकलोsपि संस्फुरंद -
योगशक्तिरिव भाति सर्वथा ।। २५ ।।

भूमिगर्भगतशास्त्रविज्जन:
प्रज्वलन्मुखममुं महागिरीम् ।
शक्कते, परमनेन तस्तदा-
ssविष्कृतं निजजनोग्रते जसा ।। २६ ।।